Not known Facts About bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं



जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥



संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥





नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

एतत् कवचमीशान get more info तव स्नेहात् प्रकाशितम्

ಜಾನೂ ಚ ಘುರ್ಘುರಾರಾವೋ ಜಂಘೇ ರಕ್ಷತು ರಕ್ತಪಃ



कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page