5 Simple Statements About bhairav kavach Explained

Wiki Article

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

ವಕ್ಷಃಸ್ಥಲಂ ತಥಾ ಶಾಂತಃ ಕಾಮಚಾರೀ ಸ್ತನಂ ಮಮ



विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

ಅಸ್ಯ ವಟುಕಭೈರವಕವಚಸ್ಯ ಮಹಾಕಾಲ ಋಷಿರನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವಟುಕಭೈರವೋ ದೇವತಾ ಬಂ ಬೀಜಂ ಹ್ರೀಂ ಶಕ್ತಿರಾಪದುದ್ಧಾರಣಾಯೇತಿ ಕೀಲಕಂ ಮಮ ಸರ್ವಾಭೀಷ್ಟಸಿದ್ಧ್ಯರ್ಥೇ ವಿನಿಯೋಗಃ

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

कार्य पर विजय प्राप्त करने के लिए संसार में इससें get more info बड़ा कोई कवच नही है।



पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

Report this wiki page